The Sanskrit Reader Companion

Show Summary of Solutions

Input: dvau suparṇau sayujau sakhāyau samānam vṛkṣam pariṣasvajāte tayoranyaḥ pippalam svādvattyanaśnannanyaḥ abhicākaśīti

Sentence: द्वौ सुपर्णौ सयुजौ सखायौ समानम् वृक्षम् परिषस्वजाते तयोरन्यः पिप्पलम् स्वाद्वत्त्यनश्नन्नन्यः अभिचाकशीति
द्वौ सुपर्णौ सयुजौ सखायौ समानम् वृक्षम् परिषस्वजाते तयोः अन्यः पिप्पलम् स्वादु अत्ति अनश्नन् अन्यः अभिचाकशीति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria